B 133-4 Puraścaraṇaprayogaratnadīpikā
Manuscript culture infobox
Filmed in: B 133/4
Title: Puraścaraṇaprayogaratnadīpikā
Dimensions: 27.5 x 12 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2535
Remarks:
Reel No. B 133/4
Inventory No. 56216
Title Puraścaraṇaprayogaratnadīpikā
Remarks
Author Paṇḍita Vāṇīvilāsa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 27.5 x 12.0 cm
Binding Hole(s)
Folios 111
Lines per Page 10
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso.
Scribe
Illustrations a kūrma (tortoise) on the recto of the fol. 6, a Sarvatobhadra on the fol. 14v–15r
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2535
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
sveṣṭadevīṃ praṇamyaiṣā puraścaraṇapaddhatiḥ ||
vidvadvāṇīvilāsena tanyate ʼnyānape(2)kṣiṇī (!) || 1 ||
tatrādau prathamadinakṛtyaṃ || puraścaraṇajapaprāraṃbhadināt pūrvaṃ yat tṛtīyadinaṃ
tasmiṃ prathamadine kṣau(3)rādikaṃ vidhāya mṛdgomayabhasmādyanulepanapūrvakaṃ vidhivat
snātvā śuklavastre paridhāya nityakarmmasamāpya pura(4)ścaraṇasthānasamīpaṃ gatvā || (fol. 1v1–4)
«End»
dīkṣādine guruśiṣyayor upavāso niṣiddhaḥ ||
tataḥ śiṣyo dinatrayaṃ gurukule nivāsaṃ kṛtvā catu(5)rthadine devatārccanaṃ kārayitvā guruṃ praṇamya.
tadājñām ādāya svagṛhaṃ gacched iti || || (fol. 111v4–5)
«Colophon»
iti śrīmadrāmahṛdayapaṇḍitātmajavā(6)ṇīvilāsapaṇḍitakṛtā〈〈ṃ〉〉yāṃ puraścaraṇaprayogaratnadīpikāyāṃ
kriyāvaddīkṣāvidhikathanaṃ nāma. navamaprakāśaḥ || 9 || (fol. 111v5–6)
Microfilm Details
Reel No. B 133/4
Date of Filming not indicated
Exposures 113
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 21-05-2014
Bibliography