B 133-4 Puraścaraṇaprayogaratnadīpikā

Manuscript culture infobox

Filmed in: B 133/4
Title: Puraścaraṇaprayogaratnadīpikā
Dimensions: 27.5 x 12 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2535
Remarks:


Reel No. B 133/4

Inventory No. 56216

Title Puraścaraṇaprayogaratnadīpikā

Remarks

Author Paṇḍita Vāṇīvilāsa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 27.5 x 12.0 cm

Binding Hole(s)

Folios 111

Lines per Page 10

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso.

Scribe

Illustrations a kūrma (tortoise) on the recto of the fol. 6, a Sarvatobhadra on the fol. 14v–15r

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2535

Manuscript Features

Excerpts

«Beginning»



śrīgaṇeśāya namaḥ || ||


sveṣṭadevīṃ praṇamyaiṣā puraścaraṇapaddhatiḥ ||


vidvadvāṇīvilāsena tanyate ʼnyānape(2)kṣiṇī (!) || 1 ||


tatrādau prathamadinakṛtyaṃ || puraścaraṇajapaprāraṃbhadināt pūrvaṃ yat tṛtīyadinaṃ


tasmiṃ prathamadine kṣau(3)rādikaṃ vidhāya mṛdgomayabhasmādyanulepanapūrvakaṃ vidhivat


snātvā śuklavastre paridhāya nityakarmmasamāpya pura(4)ścaraṇasthānasamīpaṃ gatvā || (fol. 1v1–4)



«End»


dīkṣādine guruśiṣyayor upavāso niṣiddhaḥ ||


tataḥ śiṣyo dinatrayaṃ gurukule nivāsaṃ kṛtvā catu(5)rthadine devatārccanaṃ kārayitvā guruṃ praṇamya.


tadājñām ādāya svagṛhaṃ gacched iti || || (fol. 111v4–5)


«Colophon»


iti śrīmadrāmahṛdayapaṇḍitātmajavā(6)ṇīvilāsapaṇḍitakṛtā〈〈ṃ〉〉yāṃ puraścaraṇaprayogaratnadīpikāyāṃ


kriyāvaddīkṣāvidhikathanaṃ nāma. navamaprakāśaḥ || 9 || (fol. 111v5–6)


Microfilm Details

Reel No. B 133/4

Date of Filming not indicated

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 21-05-2014

Bibliography